A 1250-7 Sahasrāhutiyajñavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1250/7
Title: Sahasrāhutiyajñavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 1250-7 Inventory No. 59128

Title Brahmāyaṇīprāsādajīrṇoddhārasahasrāhutiyajñavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State Incomplete, fols. 1–9 are missing.

Size 28.0 x 10.2 cm

Folios 109

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

King Queen Viśvalakṣmīdevī

Place of Deposit NAK

Accession No. 1/444

Used for edition

Manuscript Features

Excerpts

Beginning

thvanaṃli agnikuṇḍasanali pikāyāva jalasi taya || trinetra ||

hāku chatra mā(2)lā puṣpa taya ||     ||

yajñe vidhāna mālakva vasape ||

ata pepāsa homa yāya (3) ||

kalasa goḍa 1 boya || bali pā 4 boya ||     ||

yajamāna puṣpa bhājanaṃ || (4) adyādi || vākya ||

mānavagotra yajamānyā śrī 2 viśvalakṣmīdevyā śrī 2(!) bra(5)hmayaṇīdevī jīrṇṇoddhāra prāsādopari suvarṇṇakalaśadhvajāvarohana (6) bhairavāgni sahasrāhutiyajñe ṛtvantare bhasmanadīpravāhayajñe nimi(7)tyārthena puṣpabhājanaṃ samaprayāmi || (fol. 10r1–7)

End

oṃ hrāṃ mayā pūjā vasu sthāpya nandādyāḥ pañcadevatāḥ ||

suprī(2)ta manasā yānti mayā adya visarjjayet ||

pūjitaṃ caṇḍanirmmālyaṃ, bhakṣi(3)ta balitaṃ tvayā |

caṇḍeśvarāya devāya suprīta sumanā bhava ||     || (4)

astreṇa vāhayet bali || hraḥ astrāya phaṭ ||     ||

snānādi yāya ||     || (5)

thvatī bhasmanadīpavāhavidhiḥ samāptaḥ || śubha || (fol. 118v1–5)

Colophon

(fol. )

Microfilm Details

Reel No. A 1250/7

Date of Filming 14-07-1987

Exposures 115

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 35v–36r, 36v–37r and 90v–91r

=A 625/06

Catalogued by JM/KT

Date 18-08-2006

Bibliography