A 1250-7 Sahasrāhutiyajñavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1250/7
Title: Sahasrāhutiyajñavidhi
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 1250-7 Inventory No. 59128
Title Brahmāyaṇīprāsādajīrṇoddhārasahasrāhutiyajñavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State Incomplete, fols. 1–9 are missing.
Size 28.0 x 10.2 cm
Folios 109
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
King Queen Viśvalakṣmīdevī
Place of Deposit NAK
Accession No. 1/444
Used for edition
Manuscript Features
Excerpts
Beginning
thvanaṃli agnikuṇḍasanali pikāyāva jalasi taya || trinetra ||
hāku chatra mā(2)lā puṣpa taya || ||
yajñe vidhāna mālakva vasape ||
ata pepāsa homa yāya (3) ||
kalasa goḍa 1 boya || bali pā 4 boya || ||
yajamāna puṣpa bhājanaṃ || (4) adyādi || vākya ||
mānavagotra yajamānyā śrī 2 viśvalakṣmīdevyā śrī 2(!) bra(5)hmayaṇīdevī jīrṇṇoddhāra prāsādopari suvarṇṇakalaśadhvajāvarohana (6) bhairavāgni sahasrāhutiyajñe ṛtvantare bhasmanadīpravāhayajñe nimi(7)tyārthena puṣpabhājanaṃ samaprayāmi || (fol. 10r1–7)
End
oṃ hrāṃ mayā pūjā vasu sthāpya nandādyāḥ pañcadevatāḥ ||
suprī(2)ta manasā yānti mayā adya visarjjayet ||
pūjitaṃ caṇḍanirmmālyaṃ, bhakṣi(3)ta balitaṃ tvayā |
caṇḍeśvarāya devāya suprīta sumanā bhava || || (4)
astreṇa vāhayet bali || hraḥ astrāya phaṭ || ||
snānādi yāya || || (5)
thvatī bhasmanadīpavāhavidhiḥ samāptaḥ || śubha || (fol. 118v1–5)
Colophon
(fol. )
Microfilm Details
Reel No. A 1250/7
Date of Filming 14-07-1987
Exposures 115
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 35v–36r, 36v–37r and 90v–91r
=A 625/06
Catalogued by JM/KT
Date 18-08-2006
Bibliography